संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दीव्येयम् - दिव् - दिवुँ क्रीडाविजिगीषाव्... दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
दीव्येत् - दिव् - दिवुँ क्रीडाविजिगीषाव्... दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
दीव्येः - दिव् - दिवुँ क्रीडाविजिगीषाव्... दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
दीव्येतम् - दिव् - दिवुँ क्रीडाविजिगीषाव्... दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
दीव्येम - दिव् - दिवुँ क्रीडाविजिगीषाव्... दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्