संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अखूर्द्यध्वम् - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अखूर्द्यथाः - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अखूर्द्यत - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अखूर्द्येताम् - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अखूर्द्येथाम् - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्