संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चुकूज - कूज् - कूजँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
चुकूजिम - कूज् - कूजँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
चुकूज - कूज् - कूजँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
चुकूजथुः - कूज् - कूजँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
चुकूजिम - कूज् - कूजँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्