संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कदामि - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
कदथ - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
कदथः - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
कदथ - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
कदति - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्