संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कदिष्यावः - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
कदिष्यामः - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
कदिष्यति - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
कदिष्यावः - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
कदिष्यन्ति - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्