संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऊषामासतुः - ऊष् - ऊषँ रुजायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
ऊषामासिथ - ऊष् - ऊषँ रुजायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
ऊषामासथुः - ऊष् - ऊषँ रुजायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
ऊषामासिम - ऊष् - ऊषँ रुजायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
ऊषामासतुः - ऊष् - ऊषँ रुजायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्