संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऊर्णुयात् - ऊर्णु - ऊर्णुञ् आच्छादने अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
ऊर्णुयुः - ऊर्णु - ऊर्णुञ् आच्छादने अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
ऊर्णुयाताम् - ऊर्णु - ऊर्णुञ् आच्छादने अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
ऊर्णुयातम् - ऊर्णु - ऊर्णुञ् आच्छादने अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
ऊर्णुयाम् - ऊर्णु - ऊर्णुञ् आच्छादने अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्