संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

इन्दिषीध्वम् - इन्द् - इदिँ परमैश्वर्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
इन्दिषीयास्ताम् - इन्द् - इदिँ परमैश्वर्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
इन्दिषीयास्थाम् - इन्द् - इदिँ परमैश्वर्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
इन्दिषीष्ठाः - इन्द् - इदिँ परमैश्वर्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
इन्दिषीष्ठाः - इन्द् - इदिँ परमैश्वर्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्