संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आव - अव् - अवँ रक्षणगतिकान्तिप्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
आव - अव् - अवँ रक्षणगतिकान्तिप्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
आव - अव् - अवँ रक्षणगतिकान्तिप्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
आवथुः - अव् - अवँ रक्षणगतिकान्तिप्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
आविव - अव् - अवँ रक्षणगतिकान्तिप्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्