संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आन्त्ये - अन्त् - अतिँ बन्धने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
आन्त्यध्वम् - अन्त् - अतिँ बन्धने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
आन्त्यन्त - अन्त् - अतिँ बन्धने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
आन्त्यथाः - अन्त् - अतिँ बन्धने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने
आन्त्यथाः - अन्त् - अतिँ बन्धने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्