संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अण् - अणँ शब्दार्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

अणिषीय
उत्तम पुरुषः एकवचनम्
अणिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्
अणिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
अणिषीमहि
उत्तम पुरुषः बहुवचनम्
अणिषीरन्
प्रथम पुरुषः बहुवचनम्