स्वन् - स्वनँ अवतंसने मित् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अस्वनत् / अस्वनद्
अतनोत् / अतनोद्
प्रथम पुरुषः  द्विवचनम्
अस्वनताम्
अतनुताम्
प्रथम पुरुषः  बहुवचनम्
अस्वनन्
अतन्वन्
मध्यम पुरुषः  एकवचनम्
अस्वनः
अतनोः
मध्यम पुरुषः  द्विवचनम्
अस्वनतम्
अतनुतम्
मध्यम पुरुषः  बहुवचनम्
अस्वनत
अतनुत
उत्तम पुरुषः  एकवचनम्
अस्वनम्
अतनवम्
उत्तम पुरुषः  द्विवचनम्
अस्वनाव
अतन्व / अतनुव
उत्तम पुरुषः  बहुवचनम्
अस्वनाम
अतन्म / अतनुम
प्रथम पुरुषः  एकवचनम्
अस्वनत् / अस्वनद्
अतनोत् / अतनोद्
प्रथम पुरुषः  द्विवचनम्
अतनुताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अतन्व / अतनुव
उत्तम पुरुषः  बहुवचनम्
अतन्म / अतनुम