सृ - सृ गतौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
धावतात् / धावताद् / सरतात् / सरताद् / धावतु / सरतु
हरतात् / हरताद् / हरतु
दृणुतात् / दृणुताद् / दृणोतु
घारयतात् / घारयताद् / घारयतु
प्रथम पुरुषः  द्विवचनम्
धावताम् / सरताम्
हरताम्
दृणुताम्
घारयताम्
प्रथम पुरुषः  बहुवचनम्
धावन्तु / सरन्तु
हरन्तु
दृण्वन्तु
घारयन्तु
मध्यम पुरुषः  एकवचनम्
धावतात् / धावताद् / सरतात् / सरताद् / धाव / सर
हरतात् / हरताद् / हर
दृणुतात् / दृणुताद् / दृणु
घारयतात् / घारयताद् / घारय
मध्यम पुरुषः  द्विवचनम्
धावतम् / सरतम्
हरतम्
दृणुतम्
घारयतम्
मध्यम पुरुषः  बहुवचनम्
धावत / सरत
हरत
दृणुत
घारयत
उत्तम पुरुषः  एकवचनम्
धावानि / सराणि
हराणि
दृणवानि
घारयाणि
उत्तम पुरुषः  द्विवचनम्
धावाव / सराव
हराव
दृणवाव
घारयाव
उत्तम पुरुषः  बहुवचनम्
धावाम / सराम
हराम
दृणवाम
घारयाम
प्रथम पुरुषः  एकवचनम्
धावतात् / धावताद् / सरतात् / सरताद् / धावतु / सरतु
हरतात् / हरताद् / हरतु
दृणुतात् / दृणुताद् / दृणोतु
घारयतात् / घारयताद् / घारयतु
प्रथम पुरुषः  द्विवचनम्
धावताम् / सरताम्
हरताम्
दृणुताम्
प्रथम पुरुषः  बहुवचनम्
धावन्तु / सरन्तु
हरन्तु
दृण्वन्तु
मध्यम पुरुषः  एकवचनम्
धावतात् / धावताद् / सरतात् / सरताद् / धाव / सर
हरतात् / हरताद् / हर
दृणुतात् / दृणुताद् / दृणु
घारयतात् / घारयताद् / घारय
मध्यम पुरुषः  द्विवचनम्
धावतम् / सरतम्
हरतम्
मध्यम पुरुषः  बहुवचनम्
धावत / सरत
उत्तम पुरुषः  एकवचनम्
धावानि / सराणि
हराणि
उत्तम पुरुषः  द्विवचनम्
धावाव / सराव
उत्तम पुरुषः  बहुवचनम्
धावाम / सराम