सृ - सृ गतौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अधावत् / अधावद् / असरत् / असरद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
प्रथम पुरुषः  द्विवचनम्
अधावताम् / असरताम्
अहरताम्
अदृणुताम्
अघारयताम्
प्रथम पुरुषः  बहुवचनम्
अधावन् / असरन्
अहरन्
अदृण्वन्
अघारयन्
मध्यम पुरुषः  एकवचनम्
अधावः / असरः
अहरः
अदृणोः
अघारयः
मध्यम पुरुषः  द्विवचनम्
अधावतम् / असरतम्
अहरतम्
अदृणुतम्
अघारयतम्
मध्यम पुरुषः  बहुवचनम्
अधावत / असरत
अहरत
अदृणुत
अघारयत
उत्तम पुरुषः  एकवचनम्
अधावम् / असरम्
अहरम्
अदृणवम्
अघारयम्
उत्तम पुरुषः  द्विवचनम्
अधावाव / असराव
अहराव
अदृण्व / अदृणुव
अघारयाव
उत्तम पुरुषः  बहुवचनम्
अधावाम / असराम
अहराम
अदृण्म / अदृणुम
अघारयाम
प्रथम पुरुषः  एकवचनम्
अधावत् / अधावद् / असरत् / असरद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
प्रथम पुरुषः  द्विवचनम्
अधावताम् / असरताम्
अहरताम्
अदृणुताम्
प्रथम पुरुषः  बहुवचनम्
अधावन् / असरन्
अहरन्
अदृण्वन्
मध्यम पुरुषः  एकवचनम्
अधावः / असरः
मध्यम पुरुषः  द्विवचनम्
अधावतम् / असरतम्
अहरतम्
अदृणुतम्
मध्यम पुरुषः  बहुवचनम्
अधावत / असरत
उत्तम पुरुषः  एकवचनम्
अधावम् / असरम्
अहरम्
उत्तम पुरुषः  द्विवचनम्
अधावाव / असराव
अहराव
अदृण्व / अदृणुव
उत्तम पुरुषः  बहुवचनम्
अधावाम / असराम
अहराम
अदृण्म / अदृणुम