वख् + णिच् - वखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
वाखयति
वाखयते
वाख्यते
वाखयाञ्चकार / वाखयांचकार / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूवे / वाखयांबभूवे / वाखयामाहे
वाखयिता
वाखयिता
वाखिता / वाखयिता
वाखयिष्यति
वाखयिष्यते
वाखिष्यते / वाखयिष्यते
वाखयतात् / वाखयताद् / वाखयतु
वाखयताम्
वाख्यताम्
अवाखयत् / अवाखयद्
अवाखयत
अवाख्यत
वाखयेत् / वाखयेद्
वाखयेत
वाख्येत
वाख्यात् / वाख्याद्
वाखयिषीष्ट
वाखिषीष्ट / वाखयिषीष्ट
अवीवखत् / अवीवखद्
अवीवखत
अवाखि
अवाखयिष्यत् / अवाखयिष्यद्
अवाखयिष्यत
अवाखिष्यत / अवाखयिष्यत
प्रथम  द्विवचनम्
वाखयतः
वाखयेते
वाख्येते
वाखयाञ्चक्रतुः / वाखयांचक्रतुः / वाखयाम्बभूवतुः / वाखयांबभूवतुः / वाखयामासतुः
वाखयाञ्चक्राते / वाखयांचक्राते / वाखयाम्बभूवतुः / वाखयांबभूवतुः / वाखयामासतुः
वाखयाञ्चक्राते / वाखयांचक्राते / वाखयाम्बभूवाते / वाखयांबभूवाते / वाखयामासाते
वाखयितारौ
वाखयितारौ
वाखितारौ / वाखयितारौ
वाखयिष्यतः
वाखयिष्येते
वाखिष्येते / वाखयिष्येते
वाखयताम्
वाखयेताम्
वाख्येताम्
अवाखयताम्
अवाखयेताम्
अवाख्येताम्
वाखयेताम्
वाखयेयाताम्
वाख्येयाताम्
वाख्यास्ताम्
वाखयिषीयास्ताम्
वाखिषीयास्ताम् / वाखयिषीयास्ताम्
अवीवखताम्
अवीवखेताम्
अवाखिषाताम् / अवाखयिषाताम्
अवाखयिष्यताम्
अवाखयिष्येताम्
अवाखिष्येताम् / अवाखयिष्येताम्
प्रथम  बहुवचनम्
वाखयन्ति
वाखयन्ते
वाख्यन्ते
वाखयाञ्चक्रुः / वाखयांचक्रुः / वाखयाम्बभूवुः / वाखयांबभूवुः / वाखयामासुः
वाखयाञ्चक्रिरे / वाखयांचक्रिरे / वाखयाम्बभूवुः / वाखयांबभूवुः / वाखयामासुः
वाखयाञ्चक्रिरे / वाखयांचक्रिरे / वाखयाम्बभूविरे / वाखयांबभूविरे / वाखयामासिरे
वाखयितारः
वाखयितारः
वाखितारः / वाखयितारः
वाखयिष्यन्ति
वाखयिष्यन्ते
वाखिष्यन्ते / वाखयिष्यन्ते
वाखयन्तु
वाखयन्ताम्
वाख्यन्ताम्
अवाखयन्
अवाखयन्त
अवाख्यन्त
वाखयेयुः
वाखयेरन्
वाख्येरन्
वाख्यासुः
वाखयिषीरन्
वाखिषीरन् / वाखयिषीरन्
अवीवखन्
अवीवखन्त
अवाखिषत / अवाखयिषत
अवाखयिष्यन्
अवाखयिष्यन्त
अवाखिष्यन्त / अवाखयिष्यन्त
मध्यम  एकवचनम्
वाखयसि
वाखयसे
वाख्यसे
वाखयाञ्चकर्थ / वाखयांचकर्थ / वाखयाम्बभूविथ / वाखयांबभूविथ / वाखयामासिथ
वाखयाञ्चकृषे / वाखयांचकृषे / वाखयाम्बभूविथ / वाखयांबभूविथ / वाखयामासिथ
वाखयाञ्चकृषे / वाखयांचकृषे / वाखयाम्बभूविषे / वाखयांबभूविषे / वाखयामासिषे
वाखयितासि
वाखयितासे
वाखितासे / वाखयितासे
वाखयिष्यसि
वाखयिष्यसे
वाखिष्यसे / वाखयिष्यसे
वाखयतात् / वाखयताद् / वाखय
वाखयस्व
वाख्यस्व
अवाखयः
अवाखयथाः
अवाख्यथाः
वाखयेः
वाखयेथाः
वाख्येथाः
वाख्याः
वाखयिषीष्ठाः
वाखिषीष्ठाः / वाखयिषीष्ठाः
अवीवखः
अवीवखथाः
अवाखिष्ठाः / अवाखयिष्ठाः
अवाखयिष्यः
अवाखयिष्यथाः
अवाखिष्यथाः / अवाखयिष्यथाः
मध्यम  द्विवचनम्
वाखयथः
वाखयेथे
वाख्येथे
वाखयाञ्चक्रथुः / वाखयांचक्रथुः / वाखयाम्बभूवथुः / वाखयांबभूवथुः / वाखयामासथुः
वाखयाञ्चक्राथे / वाखयांचक्राथे / वाखयाम्बभूवथुः / वाखयांबभूवथुः / वाखयामासथुः
वाखयाञ्चक्राथे / वाखयांचक्राथे / वाखयाम्बभूवाथे / वाखयांबभूवाथे / वाखयामासाथे
वाखयितास्थः
वाखयितासाथे
वाखितासाथे / वाखयितासाथे
वाखयिष्यथः
वाखयिष्येथे
वाखिष्येथे / वाखयिष्येथे
वाखयतम्
वाखयेथाम्
वाख्येथाम्
अवाखयतम्
अवाखयेथाम्
अवाख्येथाम्
वाखयेतम्
वाखयेयाथाम्
वाख्येयाथाम्
वाख्यास्तम्
वाखयिषीयास्थाम्
वाखिषीयास्थाम् / वाखयिषीयास्थाम्
अवीवखतम्
अवीवखेथाम्
अवाखिषाथाम् / अवाखयिषाथाम्
अवाखयिष्यतम्
अवाखयिष्येथाम्
अवाखिष्येथाम् / अवाखयिष्येथाम्
मध्यम  बहुवचनम्
वाखयथ
वाखयध्वे
वाख्यध्वे
वाखयाञ्चक्र / वाखयांचक्र / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चकृढ्वे / वाखयांचकृढ्वे / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चकृढ्वे / वाखयांचकृढ्वे / वाखयाम्बभूविध्वे / वाखयांबभूविध्वे / वाखयाम्बभूविढ्वे / वाखयांबभूविढ्वे / वाखयामासिध्वे
वाखयितास्थ
वाखयिताध्वे
वाखिताध्वे / वाखयिताध्वे
वाखयिष्यथ
वाखयिष्यध्वे
वाखिष्यध्वे / वाखयिष्यध्वे
वाखयत
वाखयध्वम्
वाख्यध्वम्
अवाखयत
अवाखयध्वम्
अवाख्यध्वम्
वाखयेत
वाखयेध्वम्
वाख्येध्वम्
वाख्यास्त
वाखयिषीढ्वम् / वाखयिषीध्वम्
वाखिषीध्वम् / वाखयिषीढ्वम् / वाखयिषीध्वम्
अवीवखत
अवीवखध्वम्
अवाखिढ्वम् / अवाखयिढ्वम् / अवाखयिध्वम्
अवाखयिष्यत
अवाखयिष्यध्वम्
अवाखिष्यध्वम् / अवाखयिष्यध्वम्
उत्तम  एकवचनम्
वाखयामि
वाखये
वाख्ये
वाखयाञ्चकर / वाखयांचकर / वाखयाञ्चकार / वाखयांचकार / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूवे / वाखयांबभूवे / वाखयामाहे
वाखयितास्मि
वाखयिताहे
वाखिताहे / वाखयिताहे
वाखयिष्यामि
वाखयिष्ये
वाखिष्ये / वाखयिष्ये
वाखयानि
वाखयै
वाख्यै
अवाखयम्
अवाखये
अवाख्ये
वाखयेयम्
वाखयेय
वाख्येय
वाख्यासम्
वाखयिषीय
वाखिषीय / वाखयिषीय
अवीवखम्
अवीवखे
अवाखिषि / अवाखयिषि
अवाखयिष्यम्
अवाखयिष्ये
अवाखिष्ये / अवाखयिष्ये
उत्तम  द्विवचनम्
वाखयावः
वाखयावहे
वाख्यावहे
वाखयाञ्चकृव / वाखयांचकृव / वाखयाम्बभूविव / वाखयांबभूविव / वाखयामासिव
वाखयाञ्चकृवहे / वाखयांचकृवहे / वाखयाम्बभूविव / वाखयांबभूविव / वाखयामासिव
वाखयाञ्चकृवहे / वाखयांचकृवहे / वाखयाम्बभूविवहे / वाखयांबभूविवहे / वाखयामासिवहे
वाखयितास्वः
वाखयितास्वहे
वाखितास्वहे / वाखयितास्वहे
वाखयिष्यावः
वाखयिष्यावहे
वाखिष्यावहे / वाखयिष्यावहे
वाखयाव
वाखयावहै
वाख्यावहै
अवाखयाव
अवाखयावहि
अवाख्यावहि
वाखयेव
वाखयेवहि
वाख्येवहि
वाख्यास्व
वाखयिषीवहि
वाखिषीवहि / वाखयिषीवहि
अवीवखाव
अवीवखावहि
अवाखिष्वहि / अवाखयिष्वहि
अवाखयिष्याव
अवाखयिष्यावहि
अवाखिष्यावहि / अवाखयिष्यावहि
उत्तम  बहुवचनम्
वाखयामः
वाखयामहे
वाख्यामहे
वाखयाञ्चकृम / वाखयांचकृम / वाखयाम्बभूविम / वाखयांबभूविम / वाखयामासिम
वाखयाञ्चकृमहे / वाखयांचकृमहे / वाखयाम्बभूविम / वाखयांबभूविम / वाखयामासिम
वाखयाञ्चकृमहे / वाखयांचकृमहे / वाखयाम्बभूविमहे / वाखयांबभूविमहे / वाखयामासिमहे
वाखयितास्मः
वाखयितास्महे
वाखितास्महे / वाखयितास्महे
वाखयिष्यामः
वाखयिष्यामहे
वाखिष्यामहे / वाखयिष्यामहे
वाखयाम
वाखयामहै
वाख्यामहै
अवाखयाम
अवाखयामहि
अवाख्यामहि
वाखयेम
वाखयेमहि
वाख्येमहि
वाख्यास्म
वाखयिषीमहि
वाखिषीमहि / वाखयिषीमहि
अवीवखाम
अवीवखामहि
अवाखिष्महि / अवाखयिष्महि
अवाखयिष्याम
अवाखयिष्यामहि
अवाखिष्यामहि / अवाखयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
वाखयाञ्चकार / वाखयांचकार / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूवे / वाखयांबभूवे / वाखयामाहे
वाखिष्यते / वाखयिष्यते
वाखयतात् / वाखयताद् / वाखयतु
अवाखयत् / अवाखयद्
वाखिषीष्ट / वाखयिषीष्ट
अवाखयिष्यत् / अवाखयिष्यद्
अवाखिष्यत / अवाखयिष्यत
प्रथमा  द्विवचनम्
वाखयाञ्चक्रतुः / वाखयांचक्रतुः / वाखयाम्बभूवतुः / वाखयांबभूवतुः / वाखयामासतुः
वाखयाञ्चक्राते / वाखयांचक्राते / वाखयाम्बभूवतुः / वाखयांबभूवतुः / वाखयामासतुः
वाखयाञ्चक्राते / वाखयांचक्राते / वाखयाम्बभूवाते / वाखयांबभूवाते / वाखयामासाते
वाखितारौ / वाखयितारौ
वाखिष्येते / वाखयिष्येते
वाखिषीयास्ताम् / वाखयिषीयास्ताम्
अवाखिषाताम् / अवाखयिषाताम्
अवाखिष्येताम् / अवाखयिष्येताम्
प्रथमा  बहुवचनम्
वाखयाञ्चक्रुः / वाखयांचक्रुः / वाखयाम्बभूवुः / वाखयांबभूवुः / वाखयामासुः
वाखयाञ्चक्रिरे / वाखयांचक्रिरे / वाखयाम्बभूवुः / वाखयांबभूवुः / वाखयामासुः
वाखयाञ्चक्रिरे / वाखयांचक्रिरे / वाखयाम्बभूविरे / वाखयांबभूविरे / वाखयामासिरे
वाखितारः / वाखयितारः
वाखिष्यन्ते / वाखयिष्यन्ते
वाखिषीरन् / वाखयिषीरन्
अवाखिषत / अवाखयिषत
अवाखिष्यन्त / अवाखयिष्यन्त
मध्यम पुरुषः  एकवचनम्
वाखयाञ्चकर्थ / वाखयांचकर्थ / वाखयाम्बभूविथ / वाखयांबभूविथ / वाखयामासिथ
वाखयाञ्चकृषे / वाखयांचकृषे / वाखयाम्बभूविथ / वाखयांबभूविथ / वाखयामासिथ
वाखयाञ्चकृषे / वाखयांचकृषे / वाखयाम्बभूविषे / वाखयांबभूविषे / वाखयामासिषे
वाखितासे / वाखयितासे
वाखिष्यसे / वाखयिष्यसे
वाखयतात् / वाखयताद् / वाखय
वाखिषीष्ठाः / वाखयिषीष्ठाः
अवाखिष्ठाः / अवाखयिष्ठाः
अवाखिष्यथाः / अवाखयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
वाखयाञ्चक्रथुः / वाखयांचक्रथुः / वाखयाम्बभूवथुः / वाखयांबभूवथुः / वाखयामासथुः
वाखयाञ्चक्राथे / वाखयांचक्राथे / वाखयाम्बभूवथुः / वाखयांबभूवथुः / वाखयामासथुः
वाखयाञ्चक्राथे / वाखयांचक्राथे / वाखयाम्बभूवाथे / वाखयांबभूवाथे / वाखयामासाथे
वाखितासाथे / वाखयितासाथे
वाखिष्येथे / वाखयिष्येथे
वाखिषीयास्थाम् / वाखयिषीयास्थाम्
अवाखिषाथाम् / अवाखयिषाथाम्
अवाखिष्येथाम् / अवाखयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
वाखयाञ्चक्र / वाखयांचक्र / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चकृढ्वे / वाखयांचकृढ्वे / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चकृढ्वे / वाखयांचकृढ्वे / वाखयाम्बभूविध्वे / वाखयांबभूविध्वे / वाखयाम्बभूविढ्वे / वाखयांबभूविढ्वे / वाखयामासिध्वे
वाखिताध्वे / वाखयिताध्वे
वाखिष्यध्वे / वाखयिष्यध्वे
वाखयिषीढ्वम् / वाखयिषीध्वम्
वाखिषीध्वम् / वाखयिषीढ्वम् / वाखयिषीध्वम्
अवाखिढ्वम् / अवाखयिढ्वम् / अवाखयिध्वम्
अवाखिष्यध्वम् / अवाखयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
वाखयाञ्चकर / वाखयांचकर / वाखयाञ्चकार / वाखयांचकार / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूवे / वाखयांबभूवे / वाखयामाहे
वाखिताहे / वाखयिताहे
वाखिष्ये / वाखयिष्ये
अवाखिषि / अवाखयिषि
अवाखिष्ये / अवाखयिष्ये
उत्तम पुरुषः  द्विवचनम्
वाखयाञ्चकृव / वाखयांचकृव / वाखयाम्बभूविव / वाखयांबभूविव / वाखयामासिव
वाखयाञ्चकृवहे / वाखयांचकृवहे / वाखयाम्बभूविव / वाखयांबभूविव / वाखयामासिव
वाखयाञ्चकृवहे / वाखयांचकृवहे / वाखयाम्बभूविवहे / वाखयांबभूविवहे / वाखयामासिवहे
वाखितास्वहे / वाखयितास्वहे
वाखिष्यावहे / वाखयिष्यावहे
वाखिषीवहि / वाखयिषीवहि
अवाखिष्वहि / अवाखयिष्वहि
अवाखिष्यावहि / अवाखयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
वाखयाञ्चकृम / वाखयांचकृम / वाखयाम्बभूविम / वाखयांबभूविम / वाखयामासिम
वाखयाञ्चकृमहे / वाखयांचकृमहे / वाखयाम्बभूविम / वाखयांबभूविम / वाखयामासिम
वाखयाञ्चकृमहे / वाखयांचकृमहे / वाखयाम्बभूविमहे / वाखयांबभूविमहे / वाखयामासिमहे
वाखितास्महे / वाखयितास्महे
वाखिष्यामहे / वाखयिष्यामहे
वाखिषीमहि / वाखयिषीमहि
अवाखिष्महि / अवाखयिष्महि
अवाखिष्यामहि / अवाखयिष्यामहि