वख् + णिच् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वाखिता / वाखयिता
वाखितारौ / वाखयितारौ
वाखितारः / वाखयितारः
मध्यम
वाखितासे / वाखयितासे
वाखितासाथे / वाखयितासाथे
वाखिताध्वे / वाखयिताध्वे
उत्तम
वाखिताहे / वाखयिताहे
वाखितास्वहे / वाखयितास्वहे
वाखितास्महे / वाखयितास्महे