मी - मी गतौ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अमाययत् / अमाययद् / अमयत् / अमयद्
अनयत् / अनयद्
अवेत् / अवेद्
अजिह्रेत् / अजिह्रेद्
अक्रीणात् / अक्रीणाद्
अक्षीणात् / अक्षीणाद्
प्रथम पुरुषः  द्विवचनम्
अमाययताम् / अमयताम्
अनयताम्
अवीताम्
अजिह्रीताम्
अक्रीणीताम्
अक्षीणीताम्
प्रथम पुरुषः  बहुवचनम्
अमाययन् / अमयन्
अनयन्
अवियन्
अजिह्रयुः
अक्रीणन्
अक्षीणन्
मध्यम पुरुषः  एकवचनम्
अमाययः / अमयः
अनयः
अवेः
अजिह्रेः
अक्रीणाः
अक्षीणाः
मध्यम पुरुषः  द्विवचनम्
अमाययतम् / अमयतम्
अनयतम्
अवीतम्
अजिह्रीतम्
अक्रीणीतम्
अक्षीणीतम्
मध्यम पुरुषः  बहुवचनम्
अमाययत / अमयत
अनयत
अवीत
अजिह्रीत
अक्रीणीत
अक्षीणीत
उत्तम पुरुषः  एकवचनम्
अमाययम् / अमयम्
अनयम्
अवयम्
अजिह्रयम्
अक्रीणाम्
अक्षीणाम्
उत्तम पुरुषः  द्विवचनम्
अमाययाव / अमयाव
अनयाव
अवीव
अजिह्रीव
अक्रीणीव
अक्षीणीव
उत्तम पुरुषः  बहुवचनम्
अमाययाम / अमयाम
अनयाम
अवीम
अजिह्रीम
अक्रीणीम
अक्षीणीम
प्रथम पुरुषः  एकवचनम्
अमाययत् / अमाययद् / अमयत् / अमयद्
अनयत् / अनयद्
अजिह्रेत् / अजिह्रेद्
अक्रीणात् / अक्रीणाद्
अक्षीणात् / अक्षीणाद्
प्रथम पुरुषः  द्विवचनम्
अमाययताम् / अमयताम्
अनयताम्
अजिह्रीताम्
अक्षीणीताम्
प्रथम पुरुषः  बहुवचनम्
अमाययन् / अमयन्
अजिह्रयुः
मध्यम पुरुषः  एकवचनम्
अमाययः / अमयः
मध्यम पुरुषः  द्विवचनम्
अमाययतम् / अमयतम्
अजिह्रीतम्
अक्षीणीतम्
मध्यम पुरुषः  बहुवचनम्
अमाययत / अमयत
उत्तम पुरुषः  एकवचनम्
अमाययम् / अमयम्
अजिह्रयम्
अक्षीणाम्
उत्तम पुरुषः  द्विवचनम्
अमाययाव / अमयाव
उत्तम पुरुषः  बहुवचनम्
अमाययाम / अमयाम