भू - भू सत्तायाम् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
भवतात् / भवताद् / भवतु
धूनुतात् / धूनुताद् / धूनोतु
मूनीतात् / मूनीताद् / मूनातु
प्रथम पुरुषः  द्विवचनम्
भवताम्
धूनुताम्
मूनीताम्
प्रथम पुरुषः  बहुवचनम्
भवन्तु
धून्वन्तु
मूनन्तु
मध्यम पुरुषः  एकवचनम्
भवतात् / भवताद् / भव
धूनुतात् / धूनुताद् / धूनु
मूनीतात् / मूनीताद् / मूनीहि
मध्यम पुरुषः  द्विवचनम्
भवतम्
धूनुतम्
मूनीतम्
मध्यम पुरुषः  बहुवचनम्
भवत
धूनुत
मूनीत
उत्तम पुरुषः  एकवचनम्
भवानि
धूनवानि
मूनानि
उत्तम पुरुषः  द्विवचनम्
भवाव
धूनवाव
मूनाव
उत्तम पुरुषः  बहुवचनम्
भवाम
धूनवाम
मूनाम
प्रथम पुरुषः  एकवचनम्
भवतात् / भवताद् / भवतु
धूनुतात् / धूनुताद् / धूनोतु
मूनीतात् / मूनीताद् / मूनातु
प्रथम पुरुषः  द्विवचनम्
मूनीताम्
प्रथम पुरुषः  बहुवचनम्
मूनन्तु
मध्यम पुरुषः  एकवचनम्
भवतात् / भवताद् / भव
धूनुतात् / धूनुताद् / धूनु
मूनीतात् / मूनीताद् / मूनीहि
मध्यम पुरुषः  द्विवचनम्
मूनीतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
मूनानि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्