धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूनुतात् / धूनुताद् / धूनोतु
धूनुताम्
धून्वन्तु
मध्यम
धूनुतात् / धूनुताद् / धूनु
धूनुतम्
धूनुत
उत्तम
धूनवानि
धूनवाव
धूनवाम