भी - ञिभी भये जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अबिभेत् / अबिभेद्
अजिह्रेत् / अजिह्रेद्
अनयत् / अनयद्
अवेत् / अवेद्
अक्रीणात् / अक्रीणाद्
अक्षीणात् / अक्षीणाद्
प्रथम पुरुषः  द्विवचनम्
अबिभिताम् / अबिभीताम्
अजिह्रीताम्
अनयताम्
अवीताम्
अक्रीणीताम्
अक्षीणीताम्
प्रथम पुरुषः  बहुवचनम्
अबिभयुः
अजिह्रयुः
अनयन्
अवियन्
अक्रीणन्
अक्षीणन्
मध्यम पुरुषः  एकवचनम्
अबिभेः
अजिह्रेः
अनयः
अवेः
अक्रीणाः
अक्षीणाः
मध्यम पुरुषः  द्विवचनम्
अबिभितम् / अबिभीतम्
अजिह्रीतम्
अनयतम्
अवीतम्
अक्रीणीतम्
अक्षीणीतम्
मध्यम पुरुषः  बहुवचनम्
अबिभित / अबिभीत
अजिह्रीत
अनयत
अवीत
अक्रीणीत
अक्षीणीत
उत्तम पुरुषः  एकवचनम्
अबिभयम्
अजिह्रयम्
अनयम्
अवयम्
अक्रीणाम्
अक्षीणाम्
उत्तम पुरुषः  द्विवचनम्
अबिभिव / अबिभीव
अजिह्रीव
अनयाव
अवीव
अक्रीणीव
अक्षीणीव
उत्तम पुरुषः  बहुवचनम्
अबिभिम / अबिभीम
अजिह्रीम
अनयाम
अवीम
अक्रीणीम
अक्षीणीम
प्रथम पुरुषः  एकवचनम्
अबिभेत् / अबिभेद्
अजिह्रेत् / अजिह्रेद्
अनयत् / अनयद्
अक्रीणात् / अक्रीणाद्
अक्षीणात् / अक्षीणाद्
प्रथम पुरुषः  द्विवचनम्
अबिभिताम् / अबिभीताम्
अजिह्रीताम्
अनयताम्
अक्षीणीताम्
प्रथम पुरुषः  बहुवचनम्
अबिभयुः
अजिह्रयुः
मध्यम पुरुषः  एकवचनम्
अबिभेः
मध्यम पुरुषः  द्विवचनम्
अबिभितम् / अबिभीतम्
अजिह्रीतम्
अक्षीणीतम्
मध्यम पुरुषः  बहुवचनम्
अबिभित / अबिभीत
उत्तम पुरुषः  एकवचनम्
अबिभयम्
अजिह्रयम्
अक्षीणाम्
उत्तम पुरुषः  द्विवचनम्
अबिभिव / अबिभीव
उत्तम पुरुषः  बहुवचनम्
अबिभिम / अबिभीम