पिश् - पिशँ नाशने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
पेशयिता
क्लेशिता / क्लेष्टा
स्प्रष्टा / स्पर्ष्टा
म्रष्टा / मर्ष्टा
क्लेदिता / क्लेत्ता
सेधिता / सेद्धा
प्रथम पुरुषः  द्विवचनम्
पेशयितारौ
क्लेशितारौ / क्लेष्टारौ
स्प्रष्टारौ / स्पर्ष्टारौ
म्रष्टारौ / मर्ष्टारौ
क्लेदितारौ / क्लेत्तारौ
सेधितारौ / सेद्धारौ
प्रथम पुरुषः  बहुवचनम्
पेशयितारः
क्लेशितारः / क्लेष्टारः
स्प्रष्टारः / स्पर्ष्टारः
म्रष्टारः / मर्ष्टारः
क्लेदितारः / क्लेत्तारः
सेधितारः / सेद्धारः
मध्यम पुरुषः  एकवचनम्
पेशयितासि
क्लेशितासि / क्लेष्टासि
स्प्रष्टासि / स्पर्ष्टासि
म्रष्टासि / मर्ष्टासि
क्लेदितासि / क्लेत्तासि
सेधितासि / सेद्धासि
मध्यम पुरुषः  द्विवचनम्
पेशयितास्थः
क्लेशितास्थः / क्लेष्टास्थः
स्प्रष्टास्थः / स्पर्ष्टास्थः
म्रष्टास्थः / मर्ष्टास्थः
क्लेदितास्थः / क्लेत्तास्थः
सेधितास्थः / सेद्धास्थः
मध्यम पुरुषः  बहुवचनम्
पेशयितास्थ
क्लेशितास्थ / क्लेष्टास्थ
स्प्रष्टास्थ / स्पर्ष्टास्थ
म्रष्टास्थ / मर्ष्टास्थ
क्लेदितास्थ / क्लेत्तास्थ
सेधितास्थ / सेद्धास्थ
उत्तम पुरुषः  एकवचनम्
पेशयितास्मि
क्लेशितास्मि / क्लेष्टास्मि
स्प्रष्टास्मि / स्पर्ष्टास्मि
म्रष्टास्मि / मर्ष्टास्मि
क्लेदितास्मि / क्लेत्तास्मि
सेधितास्मि / सेद्धास्मि
उत्तम पुरुषः  द्विवचनम्
पेशयितास्वः
क्लेशितास्वः / क्लेष्टास्वः
स्प्रष्टास्वः / स्पर्ष्टास्वः
म्रष्टास्वः / मर्ष्टास्वः
क्लेदितास्वः / क्लेत्तास्वः
सेधितास्वः / सेद्धास्वः
उत्तम पुरुषः  बहुवचनम्
पेशयितास्मः
क्लेशितास्मः / क्लेष्टास्मः
स्प्रष्टास्मः / स्पर्ष्टास्मः
म्रष्टास्मः / मर्ष्टास्मः
क्लेदितास्मः / क्लेत्तास्मः
सेधितास्मः / सेद्धास्मः
प्रथम पुरुषः  एकवचनम्
पेशयिता
क्लेशिता / क्लेष्टा
स्प्रष्टा / स्पर्ष्टा
म्रष्टा / मर्ष्टा
क्लेदिता / क्लेत्ता
प्रथम पुरुषः  द्विवचनम्
पेशयितारौ
क्लेशितारौ / क्लेष्टारौ
स्प्रष्टारौ / स्पर्ष्टारौ
म्रष्टारौ / मर्ष्टारौ
क्लेदितारौ / क्लेत्तारौ
सेधितारौ / सेद्धारौ
प्रथम पुरुषः  बहुवचनम्
पेशयितारः
क्लेशितारः / क्लेष्टारः
स्प्रष्टारः / स्पर्ष्टारः
म्रष्टारः / मर्ष्टारः
क्लेदितारः / क्लेत्तारः
सेधितारः / सेद्धारः
मध्यम पुरुषः  एकवचनम्
पेशयितासि
क्लेशितासि / क्लेष्टासि
स्प्रष्टासि / स्पर्ष्टासि
म्रष्टासि / मर्ष्टासि
क्लेदितासि / क्लेत्तासि
सेधितासि / सेद्धासि
मध्यम पुरुषः  द्विवचनम्
पेशयितास्थः
क्लेशितास्थः / क्लेष्टास्थः
स्प्रष्टास्थः / स्पर्ष्टास्थः
म्रष्टास्थः / मर्ष्टास्थः
क्लेदितास्थः / क्लेत्तास्थः
सेधितास्थः / सेद्धास्थः
मध्यम पुरुषः  बहुवचनम्
पेशयितास्थ
क्लेशितास्थ / क्लेष्टास्थ
स्प्रष्टास्थ / स्पर्ष्टास्थ
म्रष्टास्थ / मर्ष्टास्थ
क्लेदितास्थ / क्लेत्तास्थ
सेधितास्थ / सेद्धास्थ
उत्तम पुरुषः  एकवचनम्
पेशयितास्मि
क्लेशितास्मि / क्लेष्टास्मि
स्प्रष्टास्मि / स्पर्ष्टास्मि
म्रष्टास्मि / मर्ष्टास्मि
क्लेदितास्मि / क्लेत्तास्मि
सेधितास्मि / सेद्धास्मि
उत्तम पुरुषः  द्विवचनम्
पेशयितास्वः
क्लेशितास्वः / क्लेष्टास्वः
स्प्रष्टास्वः / स्पर्ष्टास्वः
म्रष्टास्वः / मर्ष्टास्वः
क्लेदितास्वः / क्लेत्तास्वः
सेधितास्वः / सेद्धास्वः
उत्तम पुरुषः  बहुवचनम्
पेशयितास्मः
क्लेशितास्मः / क्लेष्टास्मः
स्प्रष्टास्मः / स्पर्ष्टास्मः
म्रष्टास्मः / मर्ष्टास्मः
क्लेदितास्मः / क्लेत्तास्मः
सेधितास्मः / सेद्धास्मः