स्पृश् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

स्पृशँ संस्पर्शने - तुदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्प्रष्टा / स्पर्ष्टा
स्प्रष्टारौ / स्पर्ष्टारौ
स्प्रष्टारः / स्पर्ष्टारः
मध्यम
स्प्रष्टासि / स्पर्ष्टासि
स्प्रष्टास्थः / स्पर्ष्टास्थः
स्प्रष्टास्थ / स्पर्ष्टास्थ
उत्तम
स्प्रष्टास्मि / स्पर्ष्टास्मि
स्प्रष्टास्वः / स्पर्ष्टास्वः
स्प्रष्टास्मः / स्पर्ष्टास्मः