पिश् - पिशँ नाशने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अपेशयत् / अपेशयद्
अदाश्नोत् / अदाश्नोद्
अदिशत् / अदिशद्
प्रथम पुरुषः  द्विवचनम्
अपेशयताम्
अदाश्नुताम्
अदिशताम्
प्रथम पुरुषः  बहुवचनम्
अपेशयन्
अदाश्नुवन्
अदिशन्
मध्यम पुरुषः  एकवचनम्
अपेशयः
अदाश्नोः
अदिशः
मध्यम पुरुषः  द्विवचनम्
अपेशयतम्
अदाश्नुतम्
अदिशतम्
मध्यम पुरुषः  बहुवचनम्
अपेशयत
अदाश्नुत
अदिशत
उत्तम पुरुषः  एकवचनम्
अपेशयम्
अदाश्नवम्
अदिशम्
उत्तम पुरुषः  द्विवचनम्
अपेशयाव
अदाश्नुव
अदिशाव
उत्तम पुरुषः  बहुवचनम्
अपेशयाम
अदाश्नुम
अदिशाम
प्रथम पुरुषः  एकवचनम्
अपेशयत् / अपेशयद्
अदाश्नोत् / अदाश्नोद्
अदिशत् / अदिशद्
प्रथम पुरुषः  द्विवचनम्
अपेशयताम्
अदाश्नुताम्
प्रथम पुरुषः  बहुवचनम्
अपेशयन्
अदाश्नुवन्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपेशयतम्
अदाश्नुतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अपेशयम्
अदाश्नवम्
उत्तम पुरुषः  द्विवचनम्
अपेशयाव
उत्तम पुरुषः  बहुवचनम्
अपेशयाम