तुद् - तुदँ व्यथने तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
तुदतात् / तुदताद् / तुदतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
प्रथम पुरुषः  द्विवचनम्
तुदताम्
क्ष्वेदताम्
भिन्ताम् / भिन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
तुदन्तु
क्ष्वेदन्तु
भिन्दन्तु
मध्यम पुरुषः  एकवचनम्
तुदतात् / तुदताद् / तुद
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
मध्यम पुरुषः  द्विवचनम्
तुदतम्
क्ष्वेदतम्
भिन्तम् / भिन्त्तम्
मध्यम पुरुषः  बहुवचनम्
तुदत
क्ष्वेदत
भिन्त / भिन्त्त
उत्तम पुरुषः  एकवचनम्
तुदानि
क्ष्वेदानि
भिनदानि
उत्तम पुरुषः  द्विवचनम्
तुदाव
क्ष्वेदाव
भिनदाव
उत्तम पुरुषः  बहुवचनम्
तुदाम
क्ष्वेदाम
भिनदाम
प्रथम पुरुषः  एकवचनम्
तुदतात् / तुदताद् / तुदतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
प्रथम पुरुषः  द्विवचनम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
तुदन्तु
भिन्दन्तु
मध्यम पुरुषः  एकवचनम्
तुदतात् / तुदताद् / तुद
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
मध्यम पुरुषः  द्विवचनम्
भिन्तम् / भिन्त्तम्
मध्यम पुरुषः  बहुवचनम्
भिन्त / भिन्त्त
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्