भिद् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

भिदिँर् विदारणे - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
भिन्ताम् / भिन्त्ताम्
भिन्दन्तु
मध्यम
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
भिन्तम् / भिन्त्तम्
भिन्त / भिन्त्त
उत्तम
भिनदानि
भिनदाव
भिनदाम