तन् - तनुँ श्रद्धोपकरणयोः उपसर्गाच्च दैर्घ्ये चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अतानयत् / अतानयद् / अतनत् / अतनद्
अतनोत् / अतनोद्
प्रथम पुरुषः  द्विवचनम्
अतानयताम् / अतनताम्
अतनुताम्
प्रथम पुरुषः  बहुवचनम्
अतानयन् / अतनन्
अतन्वन्
मध्यम पुरुषः  एकवचनम्
अतानयः / अतनः
अतनोः
मध्यम पुरुषः  द्विवचनम्
अतानयतम् / अतनतम्
अतनुतम्
मध्यम पुरुषः  बहुवचनम्
अतानयत / अतनत
अतनुत
उत्तम पुरुषः  एकवचनम्
अतानयम् / अतनम्
अतनवम्
उत्तम पुरुषः  द्विवचनम्
अतानयाव / अतनाव
अतन्व / अतनुव
उत्तम पुरुषः  बहुवचनम्
अतानयाम / अतनाम
अतन्म / अतनुम
प्रथम पुरुषः  एकवचनम्
अतानयत् / अतानयद् / अतनत् / अतनद्
अतनोत् / अतनोद्
प्रथम पुरुषः  द्विवचनम्
अतानयताम् / अतनताम्
अतनुताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अतानयतम् / अतनतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अतन्व / अतनुव
उत्तम पुरुषः  बहुवचनम्
अतन्म / अतनुम