तड् - तडँ भाषार्थः च चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अताडयत् / अताडयद् / अतडत् / अतडद्
अताडयत् / अताडयद्
अमृड्णात् / अमृड्णाद्
प्रथम पुरुषः  द्विवचनम्
अताडयताम् / अतडताम्
अताडयताम्
अमृड्णीताम्
प्रथम पुरुषः  बहुवचनम्
अताडयन् / अतडन्
अताडयन्
अमृड्णन्
मध्यम पुरुषः  एकवचनम्
अताडयः / अतडः
अताडयः
अमृड्णाः
मध्यम पुरुषः  द्विवचनम्
अताडयतम् / अतडतम्
अताडयतम्
अमृड्णीतम्
मध्यम पुरुषः  बहुवचनम्
अताडयत / अतडत
अताडयत
अमृड्णीत
उत्तम पुरुषः  एकवचनम्
अताडयम् / अतडम्
अताडयम्
अमृड्णाम्
उत्तम पुरुषः  द्विवचनम्
अताडयाव / अतडाव
अताडयाव
अमृड्णीव
उत्तम पुरुषः  बहुवचनम्
अताडयाम / अतडाम
अताडयाम
अमृड्णीम
प्रथम पुरुषः  एकवचनम्
अताडयत् / अताडयद् / अतडत् / अतडद्
अताडयत् / अताडयद्
अमृड्णात् / अमृड्णाद्
प्रथम पुरुषः  द्विवचनम्
अताडयताम् / अतडताम्
अताडयताम्
अमृड्णीताम्
प्रथम पुरुषः  बहुवचनम्
अताडयन् / अतडन्
अताडयन्
मध्यम पुरुषः  एकवचनम्
अताडयः / अतडः
अताडयः
मध्यम पुरुषः  द्विवचनम्
अताडयतम् / अतडतम्
अताडयतम्
मध्यम पुरुषः  बहुवचनम्
अताडयत / अतडत
अताडयत
उत्तम पुरुषः  एकवचनम्
अताडयम् / अतडम्
अताडयम्
उत्तम पुरुषः  द्विवचनम्
अताडयाव / अतडाव
अताडयाव
उत्तम पुरुषः  बहुवचनम्
अताडयाम / अतडाम
अताडयाम