डिप् - डिपँ क्षेपे दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
डेपिता
स्रप्ता / सर्प्ता
क्लेदिता / क्लेत्ता
सेधिता / सेद्धा
क्लेशिता / क्लेष्टा
प्रथम पुरुषः  द्विवचनम्
डेपितारौ
स्रप्तारौ / सर्प्तारौ
क्लेदितारौ / क्लेत्तारौ
सेधितारौ / सेद्धारौ
क्लेशितारौ / क्लेष्टारौ
प्रथम पुरुषः  बहुवचनम्
डेपितारः
स्रप्तारः / सर्प्तारः
क्लेदितारः / क्लेत्तारः
सेधितारः / सेद्धारः
क्लेशितारः / क्लेष्टारः
मध्यम पुरुषः  एकवचनम्
डेपितासि
स्रप्तासि / सर्प्तासि
क्लेदितासि / क्लेत्तासि
सेधितासि / सेद्धासि
क्लेशितासि / क्लेष्टासि
मध्यम पुरुषः  द्विवचनम्
डेपितास्थः
स्रप्तास्थः / सर्प्तास्थः
क्लेदितास्थः / क्लेत्तास्थः
सेधितास्थः / सेद्धास्थः
क्लेशितास्थः / क्लेष्टास्थः
मध्यम पुरुषः  बहुवचनम्
डेपितास्थ
स्रप्तास्थ / सर्प्तास्थ
क्लेदितास्थ / क्लेत्तास्थ
सेधितास्थ / सेद्धास्थ
क्लेशितास्थ / क्लेष्टास्थ
उत्तम पुरुषः  एकवचनम्
डेपितास्मि
स्रप्तास्मि / सर्प्तास्मि
क्लेदितास्मि / क्लेत्तास्मि
सेधितास्मि / सेद्धास्मि
क्लेशितास्मि / क्लेष्टास्मि
उत्तम पुरुषः  द्विवचनम्
डेपितास्वः
स्रप्तास्वः / सर्प्तास्वः
क्लेदितास्वः / क्लेत्तास्वः
सेधितास्वः / सेद्धास्वः
क्लेशितास्वः / क्लेष्टास्वः
उत्तम पुरुषः  बहुवचनम्
डेपितास्मः
स्रप्तास्मः / सर्प्तास्मः
क्लेदितास्मः / क्लेत्तास्मः
सेधितास्मः / सेद्धास्मः
क्लेशितास्मः / क्लेष्टास्मः
प्रथम पुरुषः  एकवचनम्
स्रप्ता / सर्प्ता
क्लेदिता / क्लेत्ता
क्लेशिता / क्लेष्टा
प्रथम पुरुषः  द्विवचनम्
डेपितारौ
स्रप्तारौ / सर्प्तारौ
क्लेदितारौ / क्लेत्तारौ
सेधितारौ / सेद्धारौ
क्लेशितारौ / क्लेष्टारौ
प्रथम पुरुषः  बहुवचनम्
डेपितारः
स्रप्तारः / सर्प्तारः
क्लेदितारः / क्लेत्तारः
सेधितारः / सेद्धारः
क्लेशितारः / क्लेष्टारः
मध्यम पुरुषः  एकवचनम्
डेपितासि
स्रप्तासि / सर्प्तासि
क्लेदितासि / क्लेत्तासि
सेधितासि / सेद्धासि
क्लेशितासि / क्लेष्टासि
मध्यम पुरुषः  द्विवचनम्
डेपितास्थः
स्रप्तास्थः / सर्प्तास्थः
क्लेदितास्थः / क्लेत्तास्थः
सेधितास्थः / सेद्धास्थः
क्लेशितास्थः / क्लेष्टास्थः
मध्यम पुरुषः  बहुवचनम्
डेपितास्थ
स्रप्तास्थ / सर्प्तास्थ
क्लेदितास्थ / क्लेत्तास्थ
सेधितास्थ / सेद्धास्थ
क्लेशितास्थ / क्लेष्टास्थ
उत्तम पुरुषः  एकवचनम्
डेपितास्मि
स्रप्तास्मि / सर्प्तास्मि
क्लेदितास्मि / क्लेत्तास्मि
सेधितास्मि / सेद्धास्मि
क्लेशितास्मि / क्लेष्टास्मि
उत्तम पुरुषः  द्विवचनम्
डेपितास्वः
स्रप्तास्वः / सर्प्तास्वः
क्लेदितास्वः / क्लेत्तास्वः
सेधितास्वः / सेद्धास्वः
क्लेशितास्वः / क्लेष्टास्वः
उत्तम पुरुषः  बहुवचनम्
डेपितास्मः
स्रप्तास्मः / सर्प्तास्मः
क्लेदितास्मः / क्लेत्तास्मः
सेधितास्मः / सेद्धास्मः
क्लेशितास्मः / क्लेष्टास्मः