चक् - चकँ - तृप्तौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
चकिष्यते
चकिष्यते
चाकयिष्यति
चाकयिष्यते
चाकिष्यते / चाकयिष्यते
चिचकिषिष्यते
चिचकिषिष्यते
चाचकिष्यते
चाचकिष्यते
चाचकिष्यति
चाचकिष्यते
प्रथम  द्विवचनम्
चकिष्येते
चकिष्येते
चाकयिष्यतः
चाकयिष्येते
चाकिष्येते / चाकयिष्येते
चिचकिषिष्येते
चिचकिषिष्येते
चाचकिष्येते
चाचकिष्येते
चाचकिष्यतः
चाचकिष्येते
प्रथम  बहुवचनम्
चकिष्यन्ते
चकिष्यन्ते
चाकयिष्यन्ति
चाकयिष्यन्ते
चाकिष्यन्ते / चाकयिष्यन्ते
चिचकिषिष्यन्ते
चिचकिषिष्यन्ते
चाचकिष्यन्ते
चाचकिष्यन्ते
चाचकिष्यन्ति
चाचकिष्यन्ते
मध्यम  एकवचनम्
चकिष्यसे
चकिष्यसे
चाकयिष्यसि
चाकयिष्यसे
चाकिष्यसे / चाकयिष्यसे
चिचकिषिष्यसे
चिचकिषिष्यसे
चाचकिष्यसे
चाचकिष्यसे
चाचकिष्यसि
चाचकिष्यसे
मध्यम  द्विवचनम्
चकिष्येथे
चकिष्येथे
चाकयिष्यथः
चाकयिष्येथे
चाकिष्येथे / चाकयिष्येथे
चिचकिषिष्येथे
चिचकिषिष्येथे
चाचकिष्येथे
चाचकिष्येथे
चाचकिष्यथः
चाचकिष्येथे
मध्यम  बहुवचनम्
चकिष्यध्वे
चकिष्यध्वे
चाकयिष्यथ
चाकयिष्यध्वे
चाकिष्यध्वे / चाकयिष्यध्वे
चिचकिषिष्यध्वे
चिचकिषिष्यध्वे
चाचकिष्यध्वे
चाचकिष्यध्वे
चाचकिष्यथ
चाचकिष्यध्वे
उत्तम  एकवचनम्
चकिष्ये
चकिष्ये
चाकयिष्यामि
चाकयिष्ये
चाकिष्ये / चाकयिष्ये
चिचकिषिष्ये
चिचकिषिष्ये
चाचकिष्ये
चाचकिष्ये
चाचकिष्यामि
चाचकिष्ये
उत्तम  द्विवचनम्
चकिष्यावहे
चकिष्यावहे
चाकयिष्यावः
चाकयिष्यावहे
चाकिष्यावहे / चाकयिष्यावहे
चिचकिषिष्यावहे
चिचकिषिष्यावहे
चाचकिष्यावहे
चाचकिष्यावहे
चाचकिष्यावः
चाचकिष्यावहे
उत्तम  बहुवचनम्
चकिष्यामहे
चकिष्यामहे
चाकयिष्यामः
चाकयिष्यामहे
चाकिष्यामहे / चाकयिष्यामहे
चिचकिषिष्यामहे
चिचकिषिष्यामहे
चाचकिष्यामहे
चाचकिष्यामहे
चाचकिष्यामः
चाचकिष्यामहे
प्रथम पुरुषः  एकवचनम्
चाकिष्यते / चाकयिष्यते
प्रथमा  द्विवचनम्
चाकिष्येते / चाकयिष्येते
प्रथमा  बहुवचनम्
चाकिष्यन्ते / चाकयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
चाकिष्यसे / चाकयिष्यसे
मध्यम पुरुषः  द्विवचनम्
चाकिष्येथे / चाकयिष्येथे
मध्यम पुरुषः  बहुवचनम्
चाकिष्यध्वे / चाकयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
चाकिष्ये / चाकयिष्ये
उत्तम पुरुषः  द्विवचनम्
चाकिष्यावहे / चाकयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
चाकिष्यामहे / चाकयिष्यामहे