चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकिष्यते / चाकयिष्यते
चाकिष्येते / चाकयिष्येते
चाकिष्यन्ते / चाकयिष्यन्ते
मध्यम
चाकिष्यसे / चाकयिष्यसे
चाकिष्येथे / चाकयिष्येथे
चाकिष्यध्वे / चाकयिष्यध्वे
उत्तम
चाकिष्ये / चाकयिष्ये
चाकिष्यावहे / चाकयिष्यावहे
चाकिष्यामहे / चाकयिष्यामहे