गूर्द् - गुर्द - क्रीडायामेव गुडक्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
गुर्दिता
गुर्दिता
गुर्दयिता
गुर्दयिता
गुर्दिता / गुर्दयिता
जुगुर्देषा
जुगुर्देषा
प्रथम  द्विवचनम्
गुर्दितारौ
गुर्दितारौ
गुर्दयितारौ
गुर्दयितारौ
गुर्दितारौ / गुर्दयितारौ
जुगुर्देषिरौ
जुगुर्देषिरौ
प्रथम  बहुवचनम्
गुर्दितारः
गुर्दितारः
गुर्दयितारः
गुर्दयितारः
गुर्दितारः / गुर्दयितारः
जुगुर्देषिरः
जुगुर्देषिरः
मध्यम  एकवचनम्
गुर्दितासे
गुर्दितासे
गुर्दयितासि
गुर्दयितासे
गुर्दितासे / गुर्दयितासे
जुगुर्देषिषे
जुगुर्देषिषे
मध्यम  द्विवचनम्
गुर्दितासाथे
गुर्दितासाथे
गुर्दयितास्थः
गुर्दयितासाथे
गुर्दितासाथे / गुर्दयितासाथे
जुगुर्देषिथे
जुगुर्देषिथे
मध्यम  बहुवचनम्
गुर्दिताध्वे
गुर्दिताध्वे
गुर्दयितास्थ
गुर्दयिताध्वे
गुर्दिताध्वे / गुर्दयिताध्वे
जुगुर्देषिध्वे
जुगुर्देषिध्वे
उत्तम  एकवचनम्
गुर्दिताहे
गुर्दिताहे
गुर्दयितास्मि
गुर्दयिताहे
गुर्दिताहे / गुर्दयिताहे
जुगुर्देषे
जुगुर्देषे
उत्तम  द्विवचनम्
गुर्दितास्वहे
गुर्दितास्वहे
गुर्दयितास्वः
गुर्दयितास्वहे
गुर्दितास्वहे / गुर्दयितास्वहे
जुगुर्देषिवहे
जुगुर्देषिवहे
उत्तम  बहुवचनम्
गुर्दितास्महे
गुर्दितास्महे
गुर्दयितास्मः
गुर्दयितास्महे
गुर्दितास्महे / गुर्दयितास्महे
जुगुर्देषिमहे
जुगुर्देषिमहे
प्रथम पुरुषः  एकवचनम्
गुर्दिता / गुर्दयिता
प्रथमा  द्विवचनम्
गुर्दितारौ / गुर्दयितारौ
प्रथमा  बहुवचनम्
गुर्दितारः / गुर्दयितारः
मध्यम पुरुषः  एकवचनम्
गुर्दितासे / गुर्दयितासे
मध्यम पुरुषः  द्विवचनम्
गुर्दितासाथे / गुर्दयितासाथे
मध्यम पुरुषः  बहुवचनम्
गुर्दिताध्वे / गुर्दयिताध्वे
उत्तम पुरुषः  एकवचनम्
गुर्दिताहे / गुर्दयिताहे
उत्तम पुरुषः  द्विवचनम्
गुर्दितास्वहे / गुर्दयितास्वहे
उत्तम पुरुषः  बहुवचनम्
गुर्दितास्महे / गुर्दयितास्महे