गुज् - गुजँ अव्यक्ते शब्दे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गोजिता
स्रष्टा
यष्टा
अञ्जिता / अङ्क्ता
वेता / अजिता
लोभिता / लोब्धा
कोषिता
प्रथम पुरुषः  द्विवचनम्
गोजितारौ
स्रष्टारौ
यष्टारौ
अञ्जितारौ / अङ्क्तारौ
वेतारौ / अजितारौ
लोभितारौ / लोब्धारौ
कोषितारौ
प्रथम पुरुषः  बहुवचनम्
गोजितारः
स्रष्टारः
यष्टारः
अञ्जितारः / अङ्क्तारः
वेतारः / अजितारः
लोभितारः / लोब्धारः
कोषितारः
मध्यम पुरुषः  एकवचनम्
गोजितासि
स्रष्टासि
यष्टासि
अञ्जितासि / अङ्क्तासि
वेतासि / अजितासि
लोभितासि / लोब्धासि
कोषितासि
मध्यम पुरुषः  द्विवचनम्
गोजितास्थः
स्रष्टास्थः
यष्टास्थः
अञ्जितास्थः / अङ्क्तास्थः
वेतास्थः / अजितास्थः
लोभितास्थः / लोब्धास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
गोजितास्थ
स्रष्टास्थ
यष्टास्थ
अञ्जितास्थ / अङ्क्तास्थ
वेतास्थ / अजितास्थ
लोभितास्थ / लोब्धास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
गोजितास्मि
स्रष्टास्मि
यष्टास्मि
अञ्जितास्मि / अङ्क्तास्मि
वेतास्मि / अजितास्मि
लोभितास्मि / लोब्धास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
गोजितास्वः
स्रष्टास्वः
यष्टास्वः
अञ्जितास्वः / अङ्क्तास्वः
वेतास्वः / अजितास्वः
लोभितास्वः / लोब्धास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
गोजितास्मः
स्रष्टास्मः
यष्टास्मः
अञ्जितास्मः / अङ्क्तास्मः
वेतास्मः / अजितास्मः
लोभितास्मः / लोब्धास्मः
कोषितास्मः
प्रथम पुरुषः  एकवचनम्
अञ्जिता / अङ्क्ता
वेता / अजिता
प्रथम पुरुषः  द्विवचनम्
स्रष्टारौ
अञ्जितारौ / अङ्क्तारौ
वेतारौ / अजितारौ
लोभितारौ / लोब्धारौ
प्रथम पुरुषः  बहुवचनम्
स्रष्टारः
अञ्जितारः / अङ्क्तारः
वेतारः / अजितारः
लोभितारः / लोब्धारः
मध्यम पुरुषः  एकवचनम्
स्रष्टासि
अञ्जितासि / अङ्क्तासि
वेतासि / अजितासि
लोभितासि / लोब्धासि
मध्यम पुरुषः  द्विवचनम्
स्रष्टास्थः
अञ्जितास्थः / अङ्क्तास्थः
वेतास्थः / अजितास्थः
लोभितास्थः / लोब्धास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
स्रष्टास्थ
अञ्जितास्थ / अङ्क्तास्थ
वेतास्थ / अजितास्थ
लोभितास्थ / लोब्धास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
स्रष्टास्मि
अञ्जितास्मि / अङ्क्तास्मि
वेतास्मि / अजितास्मि
लोभितास्मि / लोब्धास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
स्रष्टास्वः
अञ्जितास्वः / अङ्क्तास्वः
वेतास्वः / अजितास्वः
लोभितास्वः / लोब्धास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
स्रष्टास्मः
अञ्जितास्मः / अङ्क्तास्मः
वेतास्मः / अजितास्मः
लोभितास्मः / लोब्धास्मः
कोषितास्मः