अज् धातुरूपाणि - अजँ गतिक्षपनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेता / अजिता
वेतारौ / अजितारौ
वेतारः / अजितारः
मध्यम
वेतासि / अजितासि
वेतास्थः / अजितास्थः
वेतास्थ / अजितास्थ
उत्तम
वेतास्मि / अजितास्मि
वेतास्वः / अजितास्वः
वेतास्मः / अजितास्मः