कृ - डुकृञ् करणे तनादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
कुरुतात् / कुरुताद् / करोतु
हरतात् / हरताद् / हरतु
दृणुतात् / दृणुताद् / दृणोतु
घारयतात् / घारयताद् / घारयतु
प्रथम पुरुषः  द्विवचनम्
कुरुताम्
हरताम्
दृणुताम्
घारयताम्
प्रथम पुरुषः  बहुवचनम्
कुर्वन्तु
हरन्तु
दृण्वन्तु
घारयन्तु
मध्यम पुरुषः  एकवचनम्
कुरुतात् / कुरुताद् / कुरु
हरतात् / हरताद् / हर
दृणुतात् / दृणुताद् / दृणु
घारयतात् / घारयताद् / घारय
मध्यम पुरुषः  द्विवचनम्
कुरुतम्
हरतम्
दृणुतम्
घारयतम्
मध्यम पुरुषः  बहुवचनम्
कुरुत
हरत
दृणुत
घारयत
उत्तम पुरुषः  एकवचनम्
करवाणि
हराणि
दृणवानि
घारयाणि
उत्तम पुरुषः  द्विवचनम्
करवाव
हराव
दृणवाव
घारयाव
उत्तम पुरुषः  बहुवचनम्
करवाम
हराम
दृणवाम
घारयाम
प्रथम पुरुषः  एकवचनम्
कुरुतात् / कुरुताद् / करोतु
हरतात् / हरताद् / हरतु
दृणुतात् / दृणुताद् / दृणोतु
घारयतात् / घारयताद् / घारयतु
प्रथम पुरुषः  द्विवचनम्
कुरुताम्
हरताम्
दृणुताम्
प्रथम पुरुषः  बहुवचनम्
कुर्वन्तु
हरन्तु
दृण्वन्तु
मध्यम पुरुषः  एकवचनम्
कुरुतात् / कुरुताद् / कुरु
हरतात् / हरताद् / हर
दृणुतात् / दृणुताद् / दृणु
घारयतात् / घारयताद् / घारय
मध्यम पुरुषः  द्विवचनम्
कुरुतम्
हरतम्
मध्यम पुरुषः  बहुवचनम्
कुरुत
उत्तम पुरुषः  एकवचनम्
करवाणि
हराणि
उत्तम पुरुषः  द्विवचनम्
करवाव
उत्तम पुरुषः  बहुवचनम्
करवाम