कृ - कृञ् हिंसायाम् स्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
कर्ता
वरीता / वरिता
प्रथम पुरुषः  द्विवचनम्
कर्तारौ
वरीतारौ / वरितारौ
प्रथम पुरुषः  बहुवचनम्
कर्तारः
वरीतारः / वरितारः
मध्यम पुरुषः  एकवचनम्
कर्तासे
वरीतासे / वरितासे
मध्यम पुरुषः  द्विवचनम्
कर्तासाथे
वरीतासाथे / वरितासाथे
मध्यम पुरुषः  बहुवचनम्
कर्ताध्वे
वरीताध्वे / वरिताध्वे
उत्तम पुरुषः  एकवचनम्
कर्ताहे
वरीताहे / वरिताहे
उत्तम पुरुषः  द्विवचनम्
कर्तास्वहे
वरीतास्वहे / वरितास्वहे
उत्तम पुरुषः  बहुवचनम्
कर्तास्महे
वरीतास्महे / वरितास्महे
प्रथम पुरुषः  एकवचनम्
वरीता / वरिता
प्रथम पुरुषः  द्विवचनम्
वरीतारौ / वरितारौ
प्रथम पुरुषः  बहुवचनम्
वरीतारः / वरितारः
मध्यम पुरुषः  एकवचनम्
वरीतासे / वरितासे
मध्यम पुरुषः  द्विवचनम्
कर्तासाथे
वरीतासाथे / वरितासाथे
मध्यम पुरुषः  बहुवचनम्
कर्ताध्वे
वरीताध्वे / वरिताध्वे
उत्तम पुरुषः  एकवचनम्
वरीताहे / वरिताहे
उत्तम पुरुषः  द्विवचनम्
कर्तास्वहे
वरीतास्वहे / वरितास्वहे
उत्तम पुरुषः  बहुवचनम्
कर्तास्महे
वरीतास्महे / वरितास्महे