वृ धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

वृञ् वरणे - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वरीता / वरिता
वरीतारौ / वरितारौ
वरीतारः / वरितारः
मध्यम
वरीतासे / वरितासे
वरीतासाथे / वरितासाथे
वरीताध्वे / वरिताध्वे
उत्तम
वरीताहे / वरिताहे
वरीतास्वहे / वरितास्वहे
वरीतास्महे / वरितास्महे