कन् - कनीँ दीप्तिकान्तिगतिषु भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अकनत् / अकनद्
अतनोत् / अतनोद्
प्रथम पुरुषः  द्विवचनम्
अकनताम्
अतनुताम्
प्रथम पुरुषः  बहुवचनम्
अकनन्
अतन्वन्
मध्यम पुरुषः  एकवचनम्
अकनः
अतनोः
मध्यम पुरुषः  द्विवचनम्
अकनतम्
अतनुतम्
मध्यम पुरुषः  बहुवचनम्
अकनत
अतनुत
उत्तम पुरुषः  एकवचनम्
अकनम्
अतनवम्
उत्तम पुरुषः  द्विवचनम्
अकनाव
अतन्व / अतनुव
उत्तम पुरुषः  बहुवचनम्
अकनाम
अतन्म / अतनुम
प्रथम पुरुषः  एकवचनम्
अतनोत् / अतनोद्
प्रथम पुरुषः  द्विवचनम्
अतनुताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अतन्व / अतनुव
उत्तम पुरुषः  बहुवचनम्
अतन्म / अतनुम