कड् - कडँ मदे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
कडतात् / कडताद् / कडतु
मृड्णीतात् / मृड्णीताद् / मृड्णातु
ताडयतात् / ताडयताद् / ताडयतु
प्रथम पुरुषः  द्विवचनम्
कडताम्
मृड्णीताम्
ताडयताम्
प्रथम पुरुषः  बहुवचनम्
कडन्तु
मृड्णन्तु
ताडयन्तु
मध्यम पुरुषः  एकवचनम्
कडतात् / कडताद् / कड
मृड्णीतात् / मृड्णीताद् / मृडान
ताडयतात् / ताडयताद् / ताडय
मध्यम पुरुषः  द्विवचनम्
कडतम्
मृड्णीतम्
ताडयतम्
मध्यम पुरुषः  बहुवचनम्
कडत
मृड्णीत
ताडयत
उत्तम पुरुषः  एकवचनम्
कडानि
मृड्णानि
ताडयानि
उत्तम पुरुषः  द्विवचनम्
कडाव
मृड्णाव
ताडयाव
उत्तम पुरुषः  बहुवचनम्
कडाम
मृड्णाम
ताडयाम
प्रथम पुरुषः  एकवचनम्
कडतात् / कडताद् / कडतु
मृड्णीतात् / मृड्णीताद् / मृड्णातु
ताडयतात् / ताडयताद् / ताडयतु
प्रथम पुरुषः  द्विवचनम्
कडताम्
ताडयताम्
प्रथम पुरुषः  बहुवचनम्
कडन्तु
ताडयन्तु
मध्यम पुरुषः  एकवचनम्
कडतात् / कडताद् / कड
मृड्णीतात् / मृड्णीताद् / मृडान
ताडयतात् / ताडयताद् / ताडय
मध्यम पुरुषः  द्विवचनम्
कडतम्
ताडयतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
कडानि
ताडयानि
उत्तम पुरुषः  द्विवचनम्
ताडयाव
उत्तम पुरुषः  बहुवचनम्
ताडयाम