मृड् धातुरूपाणि - मृडँ क्षोदे सुखे च - क्र्यादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृड्णीतात् / मृड्णीताद् / मृड्णातु
मृड्णीताम्
मृड्णन्तु
मध्यम
मृड्णीतात् / मृड्णीताद् / मृडान
मृड्णीतम्
मृड्णीत
उत्तम
मृड्णानि
मृड्णाव
मृड्णाम