उह् - उहिँर् अर्दने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ओहतात् / ओहताद् / ओहतु
तृण्ढात् / तृण्ढाद् / तृणेढु
प्रथम पुरुषः  द्विवचनम्
ओहताम्
तृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
ओहन्तु
तृंहन्तु
मध्यम पुरुषः  एकवचनम्
ओहतात् / ओहताद् / ओह
तृण्ढात् / तृण्ढाद् / तृण्ढि
मध्यम पुरुषः  द्विवचनम्
ओहतम्
तृण्ढम्
मध्यम पुरुषः  बहुवचनम्
ओहत
तृण्ढ
उत्तम पुरुषः  एकवचनम्
ओहानि
तृणहानि
उत्तम पुरुषः  द्विवचनम्
ओहाव
तृणहाव
उत्तम पुरुषः  बहुवचनम्
ओहाम
तृणहाम
प्रथम पुरुषः  एकवचनम्
ओहतात् / ओहताद् / ओहतु
तृण्ढात् / तृण्ढाद् / तृणेढु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ओहतात् / ओहताद् / ओह
तृण्ढात् / तृण्ढाद् / तृण्ढि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्