तृह् धातुरूपाणि - तृहँ हिंसायाम् - रुधादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तृण्ढात् / तृण्ढाद् / तृणेढु
तृण्ढाम्
तृंहन्तु
मध्यम
तृण्ढात् / तृण्ढाद् / तृण्ढि
तृण्ढम्
तृण्ढ
उत्तम
तृणहानि
तृणहाव
तृणहाम