उठ् - उठँ उपघाते प्रतिघाते भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
औठत् / औठद्
अपठत् / अपठद्
प्रथम पुरुषः  द्विवचनम्
औठताम्
अपठताम्
प्रथम पुरुषः  बहुवचनम्
औठन्
अपठन्
मध्यम पुरुषः  एकवचनम्
औठः
अपठः
मध्यम पुरुषः  द्विवचनम्
औठतम्
अपठतम्
मध्यम पुरुषः  बहुवचनम्
औठत
अपठत
उत्तम पुरुषः  एकवचनम्
औठम्
अपठम्
उत्तम पुरुषः  द्विवचनम्
औठाव
अपठाव
उत्तम पुरुषः  बहुवचनम्
औठाम
अपठाम
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्