अड् - अडँ उद्यमे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अडतात् / अडताद् / अडतु
मृड्णीतात् / मृड्णीताद् / मृड्णातु
ताडयतात् / ताडयताद् / ताडयतु
प्रथम पुरुषः  द्विवचनम्
अडताम्
मृड्णीताम्
ताडयताम्
प्रथम पुरुषः  बहुवचनम्
अडन्तु
मृड्णन्तु
ताडयन्तु
मध्यम पुरुषः  एकवचनम्
अडतात् / अडताद् / अड
मृड्णीतात् / मृड्णीताद् / मृडान
ताडयतात् / ताडयताद् / ताडय
मध्यम पुरुषः  द्विवचनम्
अडतम्
मृड्णीतम्
ताडयतम्
मध्यम पुरुषः  बहुवचनम्
अडत
मृड्णीत
ताडयत
उत्तम पुरुषः  एकवचनम्
अडानि
मृड्णानि
ताडयानि
उत्तम पुरुषः  द्विवचनम्
अडाव
मृड्णाव
ताडयाव
उत्तम पुरुषः  बहुवचनम्
अडाम
मृड्णाम
ताडयाम
प्रथम पुरुषः  एकवचनम्
अडतात् / अडताद् / अडतु
मृड्णीतात् / मृड्णीताद् / मृड्णातु
ताडयतात् / ताडयताद् / ताडयतु
प्रथम पुरुषः  द्विवचनम्
ताडयताम्
प्रथम पुरुषः  बहुवचनम्
ताडयन्तु
मध्यम पुरुषः  एकवचनम्
अडतात् / अडताद् / अड
मृड्णीतात् / मृड्णीताद् / मृडान
ताडयतात् / ताडयताद् / ताडय
मध्यम पुरुषः  द्विवचनम्
ताडयतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
ताडयानि
उत्तम पुरुषः  द्विवचनम्
ताडयाव
उत्तम पुरुषः  बहुवचनम्
ताडयाम