तिङ् प्रत्ययाः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् मध्यम पुरुषः एकवचनम्


 
अकारान्त
गर्वयेथाः / गर्वेथाः (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयेथाः / पतेथाः (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयेथाः (सूत्र [चुरादिः]) 
 
आकारान्त
गेथाः (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रेथाः (घ्रा [भ्वादिः])  यच्छेथाः (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमेथाः (ध्मा [भ्वादिः])  पिबेथाः (पा [भ्वादिः])  मनेथाः (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठेथाः (स्था [भ्वादिः])  दरिद्रीथाः (दरिद्रा [अदादिः])  वेथाः (वा [अदादिः])  जिगीथाः (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददीथाः (दा [जुहोत्यादिः])  दधीथाः (धा [जुहोत्यादिः])  जिहीथाः (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहीथाः (हा [जुहोत्यादिः])  मायेथाः (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीथाः (ज्ञा [क्र्यादिः])  ज्ञपयेथाः / ज्ञापयेथाः (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेथाः (कामि [भ्वादिः])  जयेथाः (जि [भ्वादिः])  यीथाः (इ-अदादिः-इण्-गतौ [अदादिः])  चिक्यीथाः (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिण्वीथाः (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियेथाः (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयेथाः / चययेथाः (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयेथाः / चाययेथाः / चयेथाः (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयेथाः (नी [भ्वादिः])  दीधीथाः (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वियीथाः (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयीथाः (शी [अदादिः])  बिभ्यीथाः (भी [जुहोत्यादिः])  जिह्रियीथाः (ह्री [जुहोत्यादिः])  क्रीणीथाः (क्री [क्र्यादिः])  क्षीणीथाः (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीथाः (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवेथाः (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृण्वीथाः (श्रु [भ्वादिः])  ऊर्णुवीथाः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवीथाः (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीथाः (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीथाः (स्तु [अदादिः])  ह्नुवीथाः (ह्नु [अदादिः])  जुह्वीथाः (हु [जुहोत्यादिः])  दुन्वीथाः (दु [स्वादिः])  सुन्वीथाः (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवेथाः (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीथाः (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयेथाः (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रुवीथाः (ब्रू [अदादिः])  सुवीथाः (सू [अदादिः])  धून्वीथाः (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवेथाः (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीथाः (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीथाः (लू [क्र्यादिः])  भावयेथाः / भवेथाः (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयेथाः / भवेथाः (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छेथाः (ऋ [भ्वादिः])  धावेथाः / सरेथाः (सृ [भ्वादिः])  हरेथाः (हृ [भ्वादिः])  इय्रीथाः (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभ्रीथाः (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृण्वीथाः (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियेथाः (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्वीथाः (कृ [तनादिः])  वृणीथाः (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयेथाः (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरेथाः (तॄ [भ्वादिः])  पिपुरीथाः (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्येथाः (जॄ [दिवादिः])  किरेथाः (कॄ [तुदादिः])  गृणीथाः (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयेथाः (पॄ [चुरादिः]) 
 
एकारान्त
वयेथाः (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायेथाः (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्येथाः (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुवीथाः (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चेथाः (अञ्च् [भ्वादिः])  पचेथाः (पच् [भ्वादिः])  पृचीथाः (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वचीथाः (वच् [अदादिः])  मुञ्चेथाः (मुच् [तुदादिः])  विचेथाः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्चीथाः (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छेथाः (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छेथाः (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छेथाः (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायेथाः (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जेथाः (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजेथाः (रञ्ज् [भ्वादिः])  सज्जेथाः (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजेथाः (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजेथाः (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्जीथाः (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्जीथाः (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्जीथाः / मृजीथाः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृजीथाः (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्जीथाः (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिजीथाः (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्येथाः (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जेथाः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जेथाः (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्जीथाः (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्जीथाः (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयेथाः / योजेथाः (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटेथाः (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठेथाः (पठ् [भ्वादिः]) 
 
डकारान्त
ईडीथाः (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीथाः (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयेथाः / कुण्डेथाः (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयेथाः (तड् [चुरादिः]) 
 
णकारान्त
पणायेथाः (पण् [भ्वादिः])  अर्ण्वीथाः (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षण्वीथाः (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेण्वीथाः (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्तीथाः (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्तीथाः (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयेथाः (कॄत् [चुरादिः])  चेतयेथाः (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयेथाः (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयेथाः (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्देथाः (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्देथाः (क्रन्द् [भ्वादिः])  क्ष्वेदेथाः (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदेथाः (मुद् [भ्वादिः])  मेदेथाः (मिद् [भ्वादिः])  वन्देथाः (वन्द् [भ्वादिः])  शीयेथाः (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदेथाः (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अदीथाः (अद् [अदादिः])  रुदीथाः (रुद् [अदादिः])  विदीथाः (विद् [अदादिः])  मेद्येथाः (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदेथाः (तुद् [तुदादिः])  शीयेथाः (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदेथाः (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्दीथाः (भिद् [रुधादिः]) 
 
धकारान्त
विध्येथाः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुवीथाः (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धीथाः (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धीथाः (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीथाः (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायेथाः (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  घ्नीथाः (हन् [अदादिः])  जज्ञीथाः (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधनीथाः (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायेथाः (जन् [दिवादिः])  तन्वीथाः (तन् [तनादिः]) 
 
पकारान्त
कल्पेथाः (कृप् [भ्वादिः])  गोपायेथाः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायेथाः (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्येथाः (पुष्प् [दिवादिः])  कल्पयेथाः / कल्पेथाः (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयेथाः (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफेथाः (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फेथाः (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फेथाः (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भेथाः (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुवीथाः (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीथाः (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्येथाः / क्रमेथाः (क्रम् [भ्वादिः])  गच्छेथाः (गम् [भ्वादिः])  भ्राम्येथाः / भ्रमेथाः (भ्रम् [भ्वादिः])  यच्छेथाः (यम् [भ्वादिः])  क्लाम्येथाः / क्लामेथाः (क्लम् [दिवादिः])  शाम्येथाः (शम् [दिवादिः])  चम्नुवीथाः (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईरीथाः (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतुरीथाः (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयेथाः (चुर् [चुरादिः])  पूरयेथाः / पूरेथाः (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयेथाः (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलेथाः (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृण्वीथाः (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिन्वीथाः (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवेथाः (ष्ठिव् [भ्वादिः])  दीव्येथाः (दिव् [दिवादिः])  ष्ठीव्येथाः (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीथाः (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्येथाः (दृश् [भ्वादिः])  दशेथाः (दंश् [भ्वादिः])  भ्राश्येथाः / भ्राशेथाः (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्येथाः / भ्लाशेथाः (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईशीथाः (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उशीथाः (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्येथाः (भ्रंश् [दिवादिः])  दाश्नुवीथाः (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशेथाः (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुवीथाः / अक्षेथाः (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्येथाः / लषेथाः (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्षीथाः (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षीथाः (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विषीथाः (द्विष् [अदादिः])  दिधिषीथाः (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविषीथाः (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छेथाः (इष् [तुदादिः])  पिंषीथाः (पिष् [रुधादिः])  मुष्णीथाः (मुष् [क्र्यादिः])  विष्णीथाः (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयेथाः / पोषेथाः (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
सीथाः (अस् [अदादिः])  चकासीथाः (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वसीथाः (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शासीथाः (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससीथाः (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्येथाः / त्रसेथाः (त्रस् [दिवादिः])  यस्येथाः / यसेथाः (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंसीथाः (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयेथाः / ग्रसेथाः (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयेथाः / जसेथाः (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहेथाः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुहीथाः (दुह् [अदादिः])  दिहीथाः (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिहीथाः (लिह् [अदादिः])  तृंहीथाः (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीथाः (ग्रह् [क्र्यादिः])