सु धातुरूपाणि - षुञ् अभिषवे - स्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुन्वीत
सुन्वीयाताम्
सुन्वीरन्
मध्यम
सुन्वीथाः
सुन्वीयाथाम्
सुन्वीध्वम्
उत्तम
सुन्वीय
सुन्वीवहि
सुन्वीमहि