वसिष्ठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वसिष्ठः
वसिष्ठौ
वसिष्ठाः
सम्बोधन
वसिष्ठ
वसिष्ठौ
वसिष्ठाः
द्वितीया
वसिष्ठम्
वसिष्ठौ
वसिष्ठान्
तृतीया
वसिष्ठेन
वसिष्ठाभ्याम्
वसिष्ठैः
चतुर्थी
वसिष्ठाय
वसिष्ठाभ्याम्
वसिष्ठेभ्यः
पञ्चमी
वसिष्ठात् / वसिष्ठाद्
वसिष्ठाभ्याम्
वसिष्ठेभ्यः
षष्ठी
वसिष्ठस्य
वसिष्ठयोः
वसिष्ठानाम्
सप्तमी
वसिष्ठे
वसिष्ठयोः
वसिष्ठेषु
 
एक
द्वि
बहु
प्रथमा
वसिष्ठः
वसिष्ठौ
वसिष्ठाः
सम्बोधन
वसिष्ठ
वसिष्ठौ
वसिष्ठाः
द्वितीया
वसिष्ठम्
वसिष्ठौ
वसिष्ठान्
तृतीया
वसिष्ठेन
वसिष्ठाभ्याम्
वसिष्ठैः
चतुर्थी
वसिष्ठाय
वसिष्ठाभ्याम्
वसिष्ठेभ्यः
पञ्चमी
वसिष्ठात् / वसिष्ठाद्
वसिष्ठाभ्याम्
वसिष्ठेभ्यः
षष्ठी
वसिष्ठस्य
वसिष्ठयोः
वसिष्ठानाम्
सप्तमी
वसिष्ठे
वसिष्ठयोः
वसिष्ठेषु


अन्याः