वसिष्ठा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वसिष्ठा
वसिष्ठे
वसिष्ठाः
सम्बोधन
वसिष्ठे
वसिष्ठे
वसिष्ठाः
द्वितीया
वसिष्ठाम्
वसिष्ठे
वसिष्ठाः
तृतीया
वसिष्ठया
वसिष्ठाभ्याम्
वसिष्ठाभिः
चतुर्थी
वसिष्ठायै
वसिष्ठाभ्याम्
वसिष्ठाभ्यः
पञ्चमी
वसिष्ठायाः
वसिष्ठाभ्याम्
वसिष्ठाभ्यः
षष्ठी
वसिष्ठायाः
वसिष्ठयोः
वसिष्ठानाम्
सप्तमी
वसिष्ठायाम्
वसिष्ठयोः
वसिष्ठासु
 
एक
द्वि
बहु
प्रथमा
वसिष्ठा
वसिष्ठे
वसिष्ठाः
सम्बोधन
वसिष्ठे
वसिष्ठे
वसिष्ठाः
द्वितीया
वसिष्ठाम्
वसिष्ठे
वसिष्ठाः
तृतीया
वसिष्ठया
वसिष्ठाभ्याम्
वसिष्ठाभिः
चतुर्थी
वसिष्ठायै
वसिष्ठाभ्याम्
वसिष्ठाभ्यः
पञ्चमी
वसिष्ठायाः
वसिष्ठाभ्याम्
वसिष्ठाभ्यः
षष्ठी
वसिष्ठायाः
वसिष्ठयोः
वसिष्ठानाम्
सप्तमी
वसिष्ठायाम्
वसिष्ठयोः
वसिष्ठासु


अन्याः