नृत्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नृत्तः
नृत्तौ
नृत्ताः
सम्बोधन
नृत्त
नृत्तौ
नृत्ताः
द्वितीया
नृत्तम्
नृत्तौ
नृत्तान्
तृतीया
नृत्तेन
नृत्ताभ्याम्
नृत्तैः
चतुर्थी
नृत्ताय
नृत्ताभ्याम्
नृत्तेभ्यः
पञ्चमी
नृत्तात् / नृत्ताद्
नृत्ताभ्याम्
नृत्तेभ्यः
षष्ठी
नृत्तस्य
नृत्तयोः
नृत्तानाम्
सप्तमी
नृत्ते
नृत्तयोः
नृत्तेषु
 
एक
द्वि
बहु
प्रथमा
नृत्तः
नृत्तौ
नृत्ताः
सम्बोधन
नृत्त
नृत्तौ
नृत्ताः
द्वितीया
नृत्तम्
नृत्तौ
नृत्तान्
तृतीया
नृत्तेन
नृत्ताभ्याम्
नृत्तैः
चतुर्थी
नृत्ताय
नृत्ताभ्याम्
नृत्तेभ्यः
पञ्चमी
नृत्तात् / नृत्ताद्
नृत्ताभ्याम्
नृत्तेभ्यः
षष्ठी
नृत्तस्य
नृत्तयोः
नृत्तानाम्
सप्तमी
नृत्ते
नृत्तयोः
नृत्तेषु


अन्याः