नृत्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नृत्ता
नृत्ते
नृत्ताः
सम्बोधन
नृत्ते
नृत्ते
नृत्ताः
द्वितीया
नृत्ताम्
नृत्ते
नृत्ताः
तृतीया
नृत्तया
नृत्ताभ्याम्
नृत्ताभिः
चतुर्थी
नृत्तायै
नृत्ताभ्याम्
नृत्ताभ्यः
पञ्चमी
नृत्तायाः
नृत्ताभ्याम्
नृत्ताभ्यः
षष्ठी
नृत्तायाः
नृत्तयोः
नृत्तानाम्
सप्तमी
नृत्तायाम्
नृत्तयोः
नृत्तासु
 
एक
द्वि
बहु
प्रथमा
नृत्ता
नृत्ते
नृत्ताः
सम्बोधन
नृत्ते
नृत्ते
नृत्ताः
द्वितीया
नृत्ताम्
नृत्ते
नृत्ताः
तृतीया
नृत्तया
नृत्ताभ्याम्
नृत्ताभिः
चतुर्थी
नृत्तायै
नृत्ताभ्याम्
नृत्ताभ्यः
पञ्चमी
नृत्तायाः
नृत्ताभ्याम्
नृत्ताभ्यः
षष्ठी
नृत्तायाः
नृत्तयोः
नृत्तानाम्
सप्तमी
नृत्तायाम्
नृत्तयोः
नृत्तासु


अन्याः