धूपित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूपितः
धूपितौ
धूपिताः
सम्बोधन
धूपित
धूपितौ
धूपिताः
द्वितीया
धूपितम्
धूपितौ
धूपितान्
तृतीया
धूपितेन
धूपिताभ्याम्
धूपितैः
चतुर्थी
धूपिताय
धूपिताभ्याम्
धूपितेभ्यः
पञ्चमी
धूपितात् / धूपिताद्
धूपिताभ्याम्
धूपितेभ्यः
षष्ठी
धूपितस्य
धूपितयोः
धूपितानाम्
सप्तमी
धूपिते
धूपितयोः
धूपितेषु
 
एक
द्वि
बहु
प्रथमा
धूपितः
धूपितौ
धूपिताः
सम्बोधन
धूपित
धूपितौ
धूपिताः
द्वितीया
धूपितम्
धूपितौ
धूपितान्
तृतीया
धूपितेन
धूपिताभ्याम्
धूपितैः
चतुर्थी
धूपिताय
धूपिताभ्याम्
धूपितेभ्यः
पञ्चमी
धूपितात् / धूपिताद्
धूपिताभ्याम्
धूपितेभ्यः
षष्ठी
धूपितस्य
धूपितयोः
धूपितानाम्
सप्तमी
धूपिते
धूपितयोः
धूपितेषु


अन्याः